A 336-7 Rudramāhātmya
Manuscript culture infobox
Filmed in: A 336/7
Title: Rudramāhātmya
Dimensions: 20.5 x 6.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/89
Remarks:
Reel No. A 336-7
Inventory No. 101025
Title Rudramāhātmya
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.5 x 6.5 cm
Folios 8
Lines per Folio 5
Foliation figures in the middle right–hand margins of verso
Place of Deposit NAK
Accession No. 3/89
Manuscript Features
Stamp: Candrasmśera
Excerpts
Beginning
oṃ namaś caṃḍikāyai(!) ||
varāha uvāca ||
śṛṇu cānyaṃ varārohe tasyā devyā mahāvidhiṃ ||
yā(2) sā triśaktir uddiṣṭā śivena parameṣṭhinā ||
tatra śṛṣṭi purā proktā śvetavarṇāsvarūpiṇī ||
(3)ekākṣareti vikṣātā(!) sarvākṣaramayī śubhā || 2 ||
vāgesī (!) sā samākhyātā kvacid de(4)vī srasvtī |
saiva vidyeśvarī kvāpi saiva kvāpy amṛtāṣarā || 3 ||
saiva jñavidhiṃ kvāpi(5) saiva devī vibhāvarī ||
yāni saumyāni nāmāni yāni jñānodbhavāni ca || 4 || (fol. 1v1–5)
End
yā brāhmī śaktisatvasthā (!) sā cānaṣṭā prakīrtitāḥ ||
eṣāsāṃ (!) sarvva(2)bhedeṣu pṛthag ekeva śobhane || 31 ||
sarvvāsāṃ bhagavān rudraḥ sarvvagaś ca patir bhavet ||
yāvantyāḥ(3) stā mahāśaktyās tāvad rūpo (!)niśaṃkaraḥ || 32 ||
kṛtavān tāś ca bhajate patirūpeṇa sarvvadā ||
(4)yaś cerādhayate (!) tās tu tasya rudreṣu tosite (!) || 33 ||
siddhayante tās tadā devyā janmano nātra saṃ(5)śaya || 34 || (fol. 8v1–5)
Colophon
ityādi varāhapurāṇe triśaktibhede rudramāhātmye tṛtīyodhyāyaḥ samāptaḥ || (fol. 8v5)
Microfilm Details
Reel No. A 336/7
Date of Filming 30-04-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 22-04-2004