A 336-7 Rudramāhātmya

Template:NR

Manuscript culture infobox

Filmed in: A 336/7
Title: Rudramāhātmya
Dimensions: 20.5 x 6.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/89
Remarks:


Reel No. A 336-7

Inventory No. 101025

Title Rudramāhātmya

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 6.5 cm

Folios 8

Lines per Folio 5

Foliation figures in the middle right–hand margins of verso

Place of Deposit NAK

Accession No. 3/89

Manuscript Features

Stamp: Candrasmśera

Excerpts

Beginning

oṃ namaś caṃḍikāyai(!) ||

varāha uvāca ||

śṛṇu cānyaṃ varārohe tasyā devyā mahāvidhiṃ ||

yā(2) sā triśaktir uddiṣṭā śivena parameṣṭhinā ||

tatra śṛṣṭi purā proktā śvetavarṇāsvarūpiṇī ||

(3)ekākṣareti vikṣātā(!) sarvākṣaramayī śubhā || 2 ||

vāgesī (!) sā samākhyātā kvacid de(4)vī srasvtī |

saiva vidyeśvarī kvāpi saiva kvāpy amṛtāṣarā || 3 ||

saiva jñavidhiṃ kvāpi(5) saiva devī vibhāvarī ||

yāni saumyāni nāmāni yāni jñānodbhavāni ca || 4 || (fol. 1v1–5)

End

yā brāhmī śaktisatvasthā (!) sā cānaṣṭā prakīrtitāḥ ||

eṣāsāṃ (!) sarvva(2)bhedeṣu pṛthag ekeva śobhane || 31 ||

sarvvāsāṃ bhagavān rudraḥ sarvvagaś ca patir bhavet ||

yāvantyāḥ(3) stā mahāśaktyās tāvad rūpo (!)niśaṃkaraḥ || 32 ||

kṛtavān tāś ca bhajate patirūpeṇa sarvvadā ||

(4)yaś cerādhayate (!) tās tu tasya rudreṣu tosite (!) || 33 ||

siddhayante tās tadā devyā janmano nātra saṃ(5)śaya || 34 || (fol. 8v1–5)

Colophon

ityādi varāhapurāṇe triśaktibhede rudramāhātmye tṛtīyodhyāyaḥ samāptaḥ || (fol. 8v5)

Microfilm Details

Reel No. A 336/7

Date of Filming 30-04-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 22-04-2004